| Singular | Dual | Plural |
Nominativo |
दुर्दैववान्
durdaivavān
|
दुर्दैववन्तौ
durdaivavantau
|
दुर्दैववन्तः
durdaivavantaḥ
|
Vocativo |
दुर्दैववन्
durdaivavan
|
दुर्दैववन्तौ
durdaivavantau
|
दुर्दैववन्तः
durdaivavantaḥ
|
Acusativo |
दुर्दैववन्तम्
durdaivavantam
|
दुर्दैववन्तौ
durdaivavantau
|
दुर्दैववतः
durdaivavataḥ
|
Instrumental |
दुर्दैववता
durdaivavatā
|
दुर्दैववद्भ्याम्
durdaivavadbhyām
|
दुर्दैववद्भिः
durdaivavadbhiḥ
|
Dativo |
दुर्दैववते
durdaivavate
|
दुर्दैववद्भ्याम्
durdaivavadbhyām
|
दुर्दैववद्भ्यः
durdaivavadbhyaḥ
|
Ablativo |
दुर्दैववतः
durdaivavataḥ
|
दुर्दैववद्भ्याम्
durdaivavadbhyām
|
दुर्दैववद्भ्यः
durdaivavadbhyaḥ
|
Genitivo |
दुर्दैववतः
durdaivavataḥ
|
दुर्दैववतोः
durdaivavatoḥ
|
दुर्दैववताम्
durdaivavatām
|
Locativo |
दुर्दैववति
durdaivavati
|
दुर्दैववतोः
durdaivavatoḥ
|
दुर्दैववत्सु
durdaivavatsu
|