| Singular | Dual | Plural |
Nominativo |
दुर्दैववत्
durdaivavat
|
दुर्दैववती
durdaivavatī
|
दुर्दैववन्ति
durdaivavanti
|
Vocativo |
दुर्दैववत्
durdaivavat
|
दुर्दैववती
durdaivavatī
|
दुर्दैववन्ति
durdaivavanti
|
Acusativo |
दुर्दैववत्
durdaivavat
|
दुर्दैववती
durdaivavatī
|
दुर्दैववन्ति
durdaivavanti
|
Instrumental |
दुर्दैववता
durdaivavatā
|
दुर्दैववद्भ्याम्
durdaivavadbhyām
|
दुर्दैववद्भिः
durdaivavadbhiḥ
|
Dativo |
दुर्दैववते
durdaivavate
|
दुर्दैववद्भ्याम्
durdaivavadbhyām
|
दुर्दैववद्भ्यः
durdaivavadbhyaḥ
|
Ablativo |
दुर्दैववतः
durdaivavataḥ
|
दुर्दैववद्भ्याम्
durdaivavadbhyām
|
दुर्दैववद्भ्यः
durdaivavadbhyaḥ
|
Genitivo |
दुर्दैववतः
durdaivavataḥ
|
दुर्दैववतोः
durdaivavatoḥ
|
दुर्दैववताम्
durdaivavatām
|
Locativo |
दुर्दैववति
durdaivavati
|
दुर्दैववतोः
durdaivavatoḥ
|
दुर्दैववत्सु
durdaivavatsu
|