| Singular | Dual | Plural |
Nominativo |
द्वियज्ञोपवीतिनी
dviyajñopavītinī
|
द्वियज्ञोपवीतिन्यौ
dviyajñopavītinyau
|
द्वियज्ञोपवीतिन्यः
dviyajñopavītinyaḥ
|
Vocativo |
द्वियज्ञोपवीतिनि
dviyajñopavītini
|
द्वियज्ञोपवीतिन्यौ
dviyajñopavītinyau
|
द्वियज्ञोपवीतिन्यः
dviyajñopavītinyaḥ
|
Acusativo |
द्वियज्ञोपवीतिनीम्
dviyajñopavītinīm
|
द्वियज्ञोपवीतिन्यौ
dviyajñopavītinyau
|
द्वियज्ञोपवीतिनीः
dviyajñopavītinīḥ
|
Instrumental |
द्वियज्ञोपवीतिन्या
dviyajñopavītinyā
|
द्वियज्ञोपवीतिनीभ्याम्
dviyajñopavītinībhyām
|
द्वियज्ञोपवीतिनीभिः
dviyajñopavītinībhiḥ
|
Dativo |
द्वियज्ञोपवीतिन्यै
dviyajñopavītinyai
|
द्वियज्ञोपवीतिनीभ्याम्
dviyajñopavītinībhyām
|
द्वियज्ञोपवीतिनीभ्यः
dviyajñopavītinībhyaḥ
|
Ablativo |
द्वियज्ञोपवीतिन्याः
dviyajñopavītinyāḥ
|
द्वियज्ञोपवीतिनीभ्याम्
dviyajñopavītinībhyām
|
द्वियज्ञोपवीतिनीभ्यः
dviyajñopavītinībhyaḥ
|
Genitivo |
द्वियज्ञोपवीतिन्याः
dviyajñopavītinyāḥ
|
द्वियज्ञोपवीतिन्योः
dviyajñopavītinyoḥ
|
द्वियज्ञोपवीतिनीनाम्
dviyajñopavītinīnām
|
Locativo |
द्वियज्ञोपवीतिन्याम्
dviyajñopavītinyām
|
द्वियज्ञोपवीतिन्योः
dviyajñopavītinyoḥ
|
द्वियज्ञोपवीतिनीषु
dviyajñopavītinīṣu
|