Singular | Dual | Plural | |
Nominativo |
धन्वी
dhanvī |
धन्व्यौ
dhanvyau |
धन्व्यः
dhanvyaḥ |
Vocativo |
धन्वि
dhanvi |
धन्व्यौ
dhanvyau |
धन्व्यः
dhanvyaḥ |
Acusativo |
धन्वीम्
dhanvīm |
धन्व्यौ
dhanvyau |
धन्वीः
dhanvīḥ |
Instrumental |
धन्व्या
dhanvyā |
धन्वीभ्याम्
dhanvībhyām |
धन्वीभिः
dhanvībhiḥ |
Dativo |
धन्व्यै
dhanvyai |
धन्वीभ्याम्
dhanvībhyām |
धन्वीभ्यः
dhanvībhyaḥ |
Ablativo |
धन्व्याः
dhanvyāḥ |
धन्वीभ्याम्
dhanvībhyām |
धन्वीभ्यः
dhanvībhyaḥ |
Genitivo |
धन्व्याः
dhanvyāḥ |
धन्व्योः
dhanvyoḥ |
धन्वीनाम्
dhanvīnām |
Locativo |
धन्व्याम्
dhanvyām |
धन्व्योः
dhanvyoḥ |
धन्वीषु
dhanvīṣu |