| Singular | Dual | Plural |
Nominativo |
धनुष्कोटी
dhanuṣkoṭī
|
धनुष्कोट्यौ
dhanuṣkoṭyau
|
धनुष्कोट्यः
dhanuṣkoṭyaḥ
|
Vocativo |
धनुष्कोटि
dhanuṣkoṭi
|
धनुष्कोट्यौ
dhanuṣkoṭyau
|
धनुष्कोट्यः
dhanuṣkoṭyaḥ
|
Acusativo |
धनुष्कोटीम्
dhanuṣkoṭīm
|
धनुष्कोट्यौ
dhanuṣkoṭyau
|
धनुष्कोटीः
dhanuṣkoṭīḥ
|
Instrumental |
धनुष्कोट्या
dhanuṣkoṭyā
|
धनुष्कोटीभ्याम्
dhanuṣkoṭībhyām
|
धनुष्कोटीभिः
dhanuṣkoṭībhiḥ
|
Dativo |
धनुष्कोट्यै
dhanuṣkoṭyai
|
धनुष्कोटीभ्याम्
dhanuṣkoṭībhyām
|
धनुष्कोटीभ्यः
dhanuṣkoṭībhyaḥ
|
Ablativo |
धनुष्कोट्याः
dhanuṣkoṭyāḥ
|
धनुष्कोटीभ्याम्
dhanuṣkoṭībhyām
|
धनुष्कोटीभ्यः
dhanuṣkoṭībhyaḥ
|
Genitivo |
धनुष्कोट्याः
dhanuṣkoṭyāḥ
|
धनुष्कोट्योः
dhanuṣkoṭyoḥ
|
धनुष्कोटीनाम्
dhanuṣkoṭīnām
|
Locativo |
धनुष्कोट्याम्
dhanuṣkoṭyām
|
धनुष्कोट्योः
dhanuṣkoṭyoḥ
|
धनुष्कोटीषु
dhanuṣkoṭīṣu
|