Herramientas de sánscrito

Declinación del sánscrito


Declinación de धनुष्मत् dhanuṣmat, m.

Referencia(s) (en inglés): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominativo धनुष्मान् dhanuṣmān
धनुष्मन्तौ dhanuṣmantau
धनुष्मन्तः dhanuṣmantaḥ
Vocativo धनुष्मन् dhanuṣman
धनुष्मन्तौ dhanuṣmantau
धनुष्मन्तः dhanuṣmantaḥ
Acusativo धनुष्मन्तम् dhanuṣmantam
धनुष्मन्तौ dhanuṣmantau
धनुष्मतः dhanuṣmataḥ
Instrumental धनुष्मता dhanuṣmatā
धनुष्मद्भ्याम् dhanuṣmadbhyām
धनुष्मद्भिः dhanuṣmadbhiḥ
Dativo धनुष्मते dhanuṣmate
धनुष्मद्भ्याम् dhanuṣmadbhyām
धनुष्मद्भ्यः dhanuṣmadbhyaḥ
Ablativo धनुष्मतः dhanuṣmataḥ
धनुष्मद्भ्याम् dhanuṣmadbhyām
धनुष्मद्भ्यः dhanuṣmadbhyaḥ
Genitivo धनुष्मतः dhanuṣmataḥ
धनुष्मतोः dhanuṣmatoḥ
धनुष्मताम् dhanuṣmatām
Locativo धनुष्मति dhanuṣmati
धनुष्मतोः dhanuṣmatoḥ
धनुष्मत्सु dhanuṣmatsu