| Singular | Dual | Plural |
Nominativo |
धनुष्मत्
dhanuṣmat
|
धनुष्मती
dhanuṣmatī
|
धनुष्मन्ति
dhanuṣmanti
|
Vocativo |
धनुष्मत्
dhanuṣmat
|
धनुष्मती
dhanuṣmatī
|
धनुष्मन्ति
dhanuṣmanti
|
Acusativo |
धनुष्मत्
dhanuṣmat
|
धनुष्मती
dhanuṣmatī
|
धनुष्मन्ति
dhanuṣmanti
|
Instrumental |
धनुष्मता
dhanuṣmatā
|
धनुष्मद्भ्याम्
dhanuṣmadbhyām
|
धनुष्मद्भिः
dhanuṣmadbhiḥ
|
Dativo |
धनुष्मते
dhanuṣmate
|
धनुष्मद्भ्याम्
dhanuṣmadbhyām
|
धनुष्मद्भ्यः
dhanuṣmadbhyaḥ
|
Ablativo |
धनुष्मतः
dhanuṣmataḥ
|
धनुष्मद्भ्याम्
dhanuṣmadbhyām
|
धनुष्मद्भ्यः
dhanuṣmadbhyaḥ
|
Genitivo |
धनुष्मतः
dhanuṣmataḥ
|
धनुष्मतोः
dhanuṣmatoḥ
|
धनुष्मताम्
dhanuṣmatām
|
Locativo |
धनुष्मति
dhanuṣmati
|
धनुष्मतोः
dhanuṣmatoḥ
|
धनुष्मत्सु
dhanuṣmatsu
|