Singular | Dual | Plural | |
Nominativo |
धन्व
dhanva |
धन्वनी
dhanvanī |
धन्वानि
dhanvāni |
Vocativo |
धन्व
dhanva धन्वन् dhanvan |
धन्वनी
dhanvanī |
धन्वानि
dhanvāni |
Acusativo |
धन्व
dhanva |
धन्वनी
dhanvanī |
धन्वानि
dhanvāni |
Instrumental |
धन्वना
dhanvanā |
धन्वभ्याम्
dhanvabhyām |
धन्वभिः
dhanvabhiḥ |
Dativo |
धन्वने
dhanvane |
धन्वभ्याम्
dhanvabhyām |
धन्वभ्यः
dhanvabhyaḥ |
Ablativo |
धन्वनः
dhanvanaḥ |
धन्वभ्याम्
dhanvabhyām |
धन्वभ्यः
dhanvabhyaḥ |
Genitivo |
धन्वनः
dhanvanaḥ |
धन्वनोः
dhanvanoḥ |
धन्वनाम्
dhanvanām |
Locativo |
धन्वनि
dhanvani धननि dhanani |
धन्वनोः
dhanvanoḥ |
धन्वसु
dhanvasu |