Singular | Dual | Plural | |
Nominativo |
धन्वावि
dhanvāvi |
धन्वाविनी
dhanvāvinī |
धन्वावीनि
dhanvāvīni |
Vocativo |
धन्वावि
dhanvāvi धन्वाविन् dhanvāvin |
धन्वाविनी
dhanvāvinī |
धन्वावीनि
dhanvāvīni |
Acusativo |
धन्वावि
dhanvāvi |
धन्वाविनी
dhanvāvinī |
धन्वावीनि
dhanvāvīni |
Instrumental |
धन्वाविना
dhanvāvinā |
धन्वाविभ्याम्
dhanvāvibhyām |
धन्वाविभिः
dhanvāvibhiḥ |
Dativo |
धन्वाविने
dhanvāvine |
धन्वाविभ्याम्
dhanvāvibhyām |
धन्वाविभ्यः
dhanvāvibhyaḥ |
Ablativo |
धन्वाविनः
dhanvāvinaḥ |
धन्वाविभ्याम्
dhanvāvibhyām |
धन्वाविभ्यः
dhanvāvibhyaḥ |
Genitivo |
धन्वाविनः
dhanvāvinaḥ |
धन्वाविनोः
dhanvāvinoḥ |
धन्वाविनाम्
dhanvāvinām |
Locativo |
धन्वाविनि
dhanvāvini |
धन्वाविनोः
dhanvāvinoḥ |
धन्वाविषु
dhanvāviṣu |