Singular | Dual | Plural | |
Nominativo |
धन्वी
dhanvī |
धन्विनौ
dhanvinau |
धन्विनः
dhanvinaḥ |
Vocativo |
धन्विन्
dhanvin |
धन्विनौ
dhanvinau |
धन्विनः
dhanvinaḥ |
Acusativo |
धन्विनम्
dhanvinam |
धन्विनौ
dhanvinau |
धन्विनः
dhanvinaḥ |
Instrumental |
धन्विना
dhanvinā |
धन्विभ्याम्
dhanvibhyām |
धन्विभिः
dhanvibhiḥ |
Dativo |
धन्विने
dhanvine |
धन्विभ्याम्
dhanvibhyām |
धन्विभ्यः
dhanvibhyaḥ |
Ablativo |
धन्विनः
dhanvinaḥ |
धन्विभ्याम्
dhanvibhyām |
धन्विभ्यः
dhanvibhyaḥ |
Genitivo |
धन्विनः
dhanvinaḥ |
धन्विनोः
dhanvinoḥ |
धन्विनाम्
dhanvinām |
Locativo |
धन्विनि
dhanvini |
धन्विनोः
dhanvinoḥ |
धन्विषु
dhanviṣu |