| Singular | Dual | Plural |
Nominativo |
धर्मघ्नी
dharmaghnī
|
धर्मघ्न्यौ
dharmaghnyau
|
धर्मघ्न्यः
dharmaghnyaḥ
|
Vocativo |
धर्मघ्नि
dharmaghni
|
धर्मघ्न्यौ
dharmaghnyau
|
धर्मघ्न्यः
dharmaghnyaḥ
|
Acusativo |
धर्मघ्नीम्
dharmaghnīm
|
धर्मघ्न्यौ
dharmaghnyau
|
धर्मघ्नीः
dharmaghnīḥ
|
Instrumental |
धर्मघ्न्या
dharmaghnyā
|
धर्मघ्नीभ्याम्
dharmaghnībhyām
|
धर्मघ्नीभिः
dharmaghnībhiḥ
|
Dativo |
धर्मघ्न्यै
dharmaghnyai
|
धर्मघ्नीभ्याम्
dharmaghnībhyām
|
धर्मघ्नीभ्यः
dharmaghnībhyaḥ
|
Ablativo |
धर्मघ्न्याः
dharmaghnyāḥ
|
धर्मघ्नीभ्याम्
dharmaghnībhyām
|
धर्मघ्नीभ्यः
dharmaghnībhyaḥ
|
Genitivo |
धर्मघ्न्याः
dharmaghnyāḥ
|
धर्मघ्न्योः
dharmaghnyoḥ
|
धर्मघ्नीनाम्
dharmaghnīnām
|
Locativo |
धर्मघ्न्याम्
dharmaghnyām
|
धर्मघ्न्योः
dharmaghnyoḥ
|
धर्मघ्नीषु
dharmaghnīṣu
|