| Singular | Dual | Plural |
Nominativo |
धर्मचारी
dharmacārī
|
धर्मचारिणौ
dharmacāriṇau
|
धर्मचारिणः
dharmacāriṇaḥ
|
Vocativo |
धर्मचारिन्
dharmacārin
|
धर्मचारिणौ
dharmacāriṇau
|
धर्मचारिणः
dharmacāriṇaḥ
|
Acusativo |
धर्मचारिणम्
dharmacāriṇam
|
धर्मचारिणौ
dharmacāriṇau
|
धर्मचारिणः
dharmacāriṇaḥ
|
Instrumental |
धर्मचारिणा
dharmacāriṇā
|
धर्मचारिभ्याम्
dharmacāribhyām
|
धर्मचारिभिः
dharmacāribhiḥ
|
Dativo |
धर्मचारिणे
dharmacāriṇe
|
धर्मचारिभ्याम्
dharmacāribhyām
|
धर्मचारिभ्यः
dharmacāribhyaḥ
|
Ablativo |
धर्मचारिणः
dharmacāriṇaḥ
|
धर्मचारिभ्याम्
dharmacāribhyām
|
धर्मचारिभ्यः
dharmacāribhyaḥ
|
Genitivo |
धर्मचारिणः
dharmacāriṇaḥ
|
धर्मचारिणोः
dharmacāriṇoḥ
|
धर्मचारिणम्
dharmacāriṇam
|
Locativo |
धर्मचारिणि
dharmacāriṇi
|
धर्मचारिणोः
dharmacāriṇoḥ
|
धर्मचारिषु
dharmacāriṣu
|