Singular | Dual | Plural | |
Nominativo |
धर्मचिन्ति
dharmacinti |
धर्मचिन्तिनी
dharmacintinī |
धर्मचिन्तीनि
dharmacintīni |
Vocativo |
धर्मचिन्ति
dharmacinti धर्मचिन्तिन् dharmacintin |
धर्मचिन्तिनी
dharmacintinī |
धर्मचिन्तीनि
dharmacintīni |
Acusativo |
धर्मचिन्ति
dharmacinti |
धर्मचिन्तिनी
dharmacintinī |
धर्मचिन्तीनि
dharmacintīni |
Instrumental |
धर्मचिन्तिना
dharmacintinā |
धर्मचिन्तिभ्याम्
dharmacintibhyām |
धर्मचिन्तिभिः
dharmacintibhiḥ |
Dativo |
धर्मचिन्तिने
dharmacintine |
धर्मचिन्तिभ्याम्
dharmacintibhyām |
धर्मचिन्तिभ्यः
dharmacintibhyaḥ |
Ablativo |
धर्मचिन्तिनः
dharmacintinaḥ |
धर्मचिन्तिभ्याम्
dharmacintibhyām |
धर्मचिन्तिभ्यः
dharmacintibhyaḥ |
Genitivo |
धर्मचिन्तिनः
dharmacintinaḥ |
धर्मचिन्तिनोः
dharmacintinoḥ |
धर्मचिन्तिनाम्
dharmacintinām |
Locativo |
धर्मचिन्तिनि
dharmacintini |
धर्मचिन्तिनोः
dharmacintinoḥ |
धर्मचिन्तिषु
dharmacintiṣu |