| Singular | Dual | Plural |
Nominativo |
धर्मदृक्
dharmadṛk
|
धर्मदृशौ
dharmadṛśau
|
धर्मदृशः
dharmadṛśaḥ
|
Vocativo |
धर्मदृक्
dharmadṛk
|
धर्मदृशौ
dharmadṛśau
|
धर्मदृशः
dharmadṛśaḥ
|
Acusativo |
धर्मदृशम्
dharmadṛśam
|
धर्मदृशौ
dharmadṛśau
|
धर्मदृशः
dharmadṛśaḥ
|
Instrumental |
धर्मदृशा
dharmadṛśā
|
धर्मदृग्भ्याम्
dharmadṛgbhyām
|
धर्मदृग्भिः
dharmadṛgbhiḥ
|
Dativo |
धर्मदृशे
dharmadṛśe
|
धर्मदृग्भ्याम्
dharmadṛgbhyām
|
धर्मदृग्भ्यः
dharmadṛgbhyaḥ
|
Ablativo |
धर्मदृशः
dharmadṛśaḥ
|
धर्मदृग्भ्याम्
dharmadṛgbhyām
|
धर्मदृग्भ्यः
dharmadṛgbhyaḥ
|
Genitivo |
धर्मदृशः
dharmadṛśaḥ
|
धर्मदृशोः
dharmadṛśoḥ
|
धर्मदृशाम्
dharmadṛśām
|
Locativo |
धर्मदृशि
dharmadṛśi
|
धर्मदृशोः
dharmadṛśoḥ
|
धर्मदृक्षु
dharmadṛkṣu
|