| Singular | Dual | Plural |
Nominativo |
धर्मधृत्
dharmadhṛt
|
धर्मधृतौ
dharmadhṛtau
|
धर्मधृतः
dharmadhṛtaḥ
|
Vocativo |
धर्मधृत्
dharmadhṛt
|
धर्मधृतौ
dharmadhṛtau
|
धर्मधृतः
dharmadhṛtaḥ
|
Acusativo |
धर्मधृतम्
dharmadhṛtam
|
धर्मधृतौ
dharmadhṛtau
|
धर्मधृतः
dharmadhṛtaḥ
|
Instrumental |
धर्मधृता
dharmadhṛtā
|
धर्मधृद्भ्याम्
dharmadhṛdbhyām
|
धर्मधृद्भिः
dharmadhṛdbhiḥ
|
Dativo |
धर्मधृते
dharmadhṛte
|
धर्मधृद्भ्याम्
dharmadhṛdbhyām
|
धर्मधृद्भ्यः
dharmadhṛdbhyaḥ
|
Ablativo |
धर्मधृतः
dharmadhṛtaḥ
|
धर्मधृद्भ्याम्
dharmadhṛdbhyām
|
धर्मधृद्भ्यः
dharmadhṛdbhyaḥ
|
Genitivo |
धर्मधृतः
dharmadhṛtaḥ
|
धर्मधृतोः
dharmadhṛtoḥ
|
धर्मधृताम्
dharmadhṛtām
|
Locativo |
धर्मधृति
dharmadhṛti
|
धर्मधृतोः
dharmadhṛtoḥ
|
धर्मधृत्सु
dharmadhṛtsu
|