| Singular | Dual | Plural |
Nominativo |
धर्मप्रवक्ता
dharmapravaktā
|
धर्मप्रवक्तारौ
dharmapravaktārau
|
धर्मप्रवक्तारः
dharmapravaktāraḥ
|
Vocativo |
धर्मप्रवक्तः
dharmapravaktaḥ
|
धर्मप्रवक्तारौ
dharmapravaktārau
|
धर्मप्रवक्तारः
dharmapravaktāraḥ
|
Acusativo |
धर्मप्रवक्तारम्
dharmapravaktāram
|
धर्मप्रवक्तारौ
dharmapravaktārau
|
धर्मप्रवक्तॄन्
dharmapravaktṝn
|
Instrumental |
धर्मप्रवक्त्रा
dharmapravaktrā
|
धर्मप्रवक्तृभ्याम्
dharmapravaktṛbhyām
|
धर्मप्रवक्तृभिः
dharmapravaktṛbhiḥ
|
Dativo |
धर्मप्रवक्त्रे
dharmapravaktre
|
धर्मप्रवक्तृभ्याम्
dharmapravaktṛbhyām
|
धर्मप्रवक्तृभ्यः
dharmapravaktṛbhyaḥ
|
Ablativo |
धर्मप्रवक्तुः
dharmapravaktuḥ
|
धर्मप्रवक्तृभ्याम्
dharmapravaktṛbhyām
|
धर्मप्रवक्तृभ्यः
dharmapravaktṛbhyaḥ
|
Genitivo |
धर्मप्रवक्तुः
dharmapravaktuḥ
|
धर्मप्रवक्त्रोः
dharmapravaktroḥ
|
धर्मप्रवक्तॄणाम्
dharmapravaktṝṇām
|
Locativo |
धर्मप्रवक्तरि
dharmapravaktari
|
धर्मप्रवक्त्रोः
dharmapravaktroḥ
|
धर्मप्रवक्तृषु
dharmapravaktṛṣu
|