| Singular | Dual | Plural |
Nominativo |
धर्मभगिनी
dharmabhaginī
|
धर्मभगिन्यौ
dharmabhaginyau
|
धर्मभगिन्यः
dharmabhaginyaḥ
|
Vocativo |
धर्मभगिनि
dharmabhagini
|
धर्मभगिन्यौ
dharmabhaginyau
|
धर्मभगिन्यः
dharmabhaginyaḥ
|
Acusativo |
धर्मभगिनीम्
dharmabhaginīm
|
धर्मभगिन्यौ
dharmabhaginyau
|
धर्मभगिनीः
dharmabhaginīḥ
|
Instrumental |
धर्मभगिन्या
dharmabhaginyā
|
धर्मभगिनीभ्याम्
dharmabhaginībhyām
|
धर्मभगिनीभिः
dharmabhaginībhiḥ
|
Dativo |
धर्मभगिन्यै
dharmabhaginyai
|
धर्मभगिनीभ्याम्
dharmabhaginībhyām
|
धर्मभगिनीभ्यः
dharmabhaginībhyaḥ
|
Ablativo |
धर्मभगिन्याः
dharmabhaginyāḥ
|
धर्मभगिनीभ्याम्
dharmabhaginībhyām
|
धर्मभगिनीभ्यः
dharmabhaginībhyaḥ
|
Genitivo |
धर्मभगिन्याः
dharmabhaginyāḥ
|
धर्मभगिन्योः
dharmabhaginyoḥ
|
धर्मभगिनीनाम्
dharmabhaginīnām
|
Locativo |
धर्मभगिन्याम्
dharmabhaginyām
|
धर्मभगिन्योः
dharmabhaginyoḥ
|
धर्मभगिनीषु
dharmabhaginīṣu
|