| Singular | Dual | Plural |
Nominativo |
धर्ममयी
dharmamayī
|
धर्ममय्यौ
dharmamayyau
|
धर्ममय्यः
dharmamayyaḥ
|
Vocativo |
धर्ममयि
dharmamayi
|
धर्ममय्यौ
dharmamayyau
|
धर्ममय्यः
dharmamayyaḥ
|
Acusativo |
धर्ममयीम्
dharmamayīm
|
धर्ममय्यौ
dharmamayyau
|
धर्ममयीः
dharmamayīḥ
|
Instrumental |
धर्ममय्या
dharmamayyā
|
धर्ममयीभ्याम्
dharmamayībhyām
|
धर्ममयीभिः
dharmamayībhiḥ
|
Dativo |
धर्ममय्यै
dharmamayyai
|
धर्ममयीभ्याम्
dharmamayībhyām
|
धर्ममयीभ्यः
dharmamayībhyaḥ
|
Ablativo |
धर्ममय्याः
dharmamayyāḥ
|
धर्ममयीभ्याम्
dharmamayībhyām
|
धर्ममयीभ्यः
dharmamayībhyaḥ
|
Genitivo |
धर्ममय्याः
dharmamayyāḥ
|
धर्ममय्योः
dharmamayyoḥ
|
धर्ममयीणाम्
dharmamayīṇām
|
Locativo |
धर्ममय्याम्
dharmamayyām
|
धर्ममय्योः
dharmamayyoḥ
|
धर्ममयीषु
dharmamayīṣu
|