Singular | Dual | Plural | |
Nominativo |
धर्मवत्
dharmavat |
धर्मवती
dharmavatī |
धर्मवन्ति
dharmavanti |
Vocativo |
धर्मवत्
dharmavat |
धर्मवती
dharmavatī |
धर्मवन्ति
dharmavanti |
Acusativo |
धर्मवत्
dharmavat |
धर्मवती
dharmavatī |
धर्मवन्ति
dharmavanti |
Instrumental |
धर्मवता
dharmavatā |
धर्मवद्भ्याम्
dharmavadbhyām |
धर्मवद्भिः
dharmavadbhiḥ |
Dativo |
धर्मवते
dharmavate |
धर्मवद्भ्याम्
dharmavadbhyām |
धर्मवद्भ्यः
dharmavadbhyaḥ |
Ablativo |
धर्मवतः
dharmavataḥ |
धर्मवद्भ्याम्
dharmavadbhyām |
धर्मवद्भ्यः
dharmavadbhyaḥ |
Genitivo |
धर्मवतः
dharmavataḥ |
धर्मवतोः
dharmavatoḥ |
धर्मवताम्
dharmavatām |
Locativo |
धर्मवति
dharmavati |
धर्मवतोः
dharmavatoḥ |
धर्मवत्सु
dharmavatsu |