| Singular | Dual | Plural |
Nominativo |
धर्मवर्ती
dharmavartī
|
धर्मवर्तिनौ
dharmavartinau
|
धर्मवर्तिनः
dharmavartinaḥ
|
Vocativo |
धर्मवर्तिन्
dharmavartin
|
धर्मवर्तिनौ
dharmavartinau
|
धर्मवर्तिनः
dharmavartinaḥ
|
Acusativo |
धर्मवर्तिनम्
dharmavartinam
|
धर्मवर्तिनौ
dharmavartinau
|
धर्मवर्तिनः
dharmavartinaḥ
|
Instrumental |
धर्मवर्तिना
dharmavartinā
|
धर्मवर्तिभ्याम्
dharmavartibhyām
|
धर्मवर्तिभिः
dharmavartibhiḥ
|
Dativo |
धर्मवर्तिने
dharmavartine
|
धर्मवर्तिभ्याम्
dharmavartibhyām
|
धर्मवर्तिभ्यः
dharmavartibhyaḥ
|
Ablativo |
धर्मवर्तिनः
dharmavartinaḥ
|
धर्मवर्तिभ्याम्
dharmavartibhyām
|
धर्मवर्तिभ्यः
dharmavartibhyaḥ
|
Genitivo |
धर्मवर्तिनः
dharmavartinaḥ
|
धर्मवर्तिनोः
dharmavartinoḥ
|
धर्मवर्तिनाम्
dharmavartinām
|
Locativo |
धर्मवर्तिनि
dharmavartini
|
धर्मवर्तिनोः
dharmavartinoḥ
|
धर्मवर्तिषु
dharmavartiṣu
|