| Singular | Dual | Plural |
Nominativo |
धर्मवित्
dharmavit
|
धर्मविदी
dharmavidī
|
धर्मविन्दि
dharmavindi
|
Vocativo |
धर्मवित्
dharmavit
|
धर्मविदी
dharmavidī
|
धर्मविन्दि
dharmavindi
|
Acusativo |
धर्मवित्
dharmavit
|
धर्मविदी
dharmavidī
|
धर्मविन्दि
dharmavindi
|
Instrumental |
धर्मविदा
dharmavidā
|
धर्मविद्भ्याम्
dharmavidbhyām
|
धर्मविद्भिः
dharmavidbhiḥ
|
Dativo |
धर्मविदे
dharmavide
|
धर्मविद्भ्याम्
dharmavidbhyām
|
धर्मविद्भ्यः
dharmavidbhyaḥ
|
Ablativo |
धर्मविदः
dharmavidaḥ
|
धर्मविद्भ्याम्
dharmavidbhyām
|
धर्मविद्भ्यः
dharmavidbhyaḥ
|
Genitivo |
धर्मविदः
dharmavidaḥ
|
धर्मविदोः
dharmavidoḥ
|
धर्मविदाम्
dharmavidām
|
Locativo |
धर्मविदि
dharmavidi
|
धर्मविदोः
dharmavidoḥ
|
धर्मवित्सु
dharmavitsu
|