| Singular | Dual | Plural |
Nominativo |
धर्मविरोधवत्
dharmavirodhavat
|
धर्मविरोधवती
dharmavirodhavatī
|
धर्मविरोधवन्ति
dharmavirodhavanti
|
Vocativo |
धर्मविरोधवत्
dharmavirodhavat
|
धर्मविरोधवती
dharmavirodhavatī
|
धर्मविरोधवन्ति
dharmavirodhavanti
|
Acusativo |
धर्मविरोधवत्
dharmavirodhavat
|
धर्मविरोधवती
dharmavirodhavatī
|
धर्मविरोधवन्ति
dharmavirodhavanti
|
Instrumental |
धर्मविरोधवता
dharmavirodhavatā
|
धर्मविरोधवद्भ्याम्
dharmavirodhavadbhyām
|
धर्मविरोधवद्भिः
dharmavirodhavadbhiḥ
|
Dativo |
धर्मविरोधवते
dharmavirodhavate
|
धर्मविरोधवद्भ्याम्
dharmavirodhavadbhyām
|
धर्मविरोधवद्भ्यः
dharmavirodhavadbhyaḥ
|
Ablativo |
धर्मविरोधवतः
dharmavirodhavataḥ
|
धर्मविरोधवद्भ्याम्
dharmavirodhavadbhyām
|
धर्मविरोधवद्भ्यः
dharmavirodhavadbhyaḥ
|
Genitivo |
धर्मविरोधवतः
dharmavirodhavataḥ
|
धर्मविरोधवतोः
dharmavirodhavatoḥ
|
धर्मविरोधवताम्
dharmavirodhavatām
|
Locativo |
धर्मविरोधवति
dharmavirodhavati
|
धर्मविरोधवतोः
dharmavirodhavatoḥ
|
धर्मविरोधवत्सु
dharmavirodhavatsu
|