Singular | Dual | Plural | |
Nominativo |
धर्मसूः
dharmasūḥ |
धर्मस्वौ
dharmasvau |
धर्मस्वः
dharmasvaḥ |
Vocativo |
धर्मसूः
dharmasūḥ |
धर्मस्वौ
dharmasvau |
धर्मस्वः
dharmasvaḥ |
Acusativo |
धर्मस्वम्
dharmasvam |
धर्मस्वौ
dharmasvau |
धर्मस्वः
dharmasvaḥ |
Instrumental |
धर्मस्वा
dharmasvā |
धर्मसूभ्याम्
dharmasūbhyām |
धर्मसूभिः
dharmasūbhiḥ |
Dativo |
धर्मस्वे
dharmasve |
धर्मसूभ्याम्
dharmasūbhyām |
धर्मसूभ्यः
dharmasūbhyaḥ |
Ablativo |
धर्मस्वः
dharmasvaḥ |
धर्मसूभ्याम्
dharmasūbhyām |
धर्मसूभ्यः
dharmasūbhyaḥ |
Genitivo |
धर्मस्वः
dharmasvaḥ |
धर्मस्वोः
dharmasvoḥ |
धर्मस्वाम्
dharmasvām |
Locativo |
धर्मस्वि
dharmasvi |
धर्मस्वोः
dharmasvoḥ |
धर्मसूषु
dharmasūṣu |