| Singular | Dual | Plural |
Nominativo |
धर्महन्ता
dharmahantā
|
धर्महन्तारौ
dharmahantārau
|
धर्महन्तारः
dharmahantāraḥ
|
Vocativo |
धर्महन्तः
dharmahantaḥ
|
धर्महन्तारौ
dharmahantārau
|
धर्महन्तारः
dharmahantāraḥ
|
Acusativo |
धर्महन्तारम्
dharmahantāram
|
धर्महन्तारौ
dharmahantārau
|
धर्महन्तॄन्
dharmahantṝn
|
Instrumental |
धर्महन्त्रा
dharmahantrā
|
धर्महन्तृभ्याम्
dharmahantṛbhyām
|
धर्महन्तृभिः
dharmahantṛbhiḥ
|
Dativo |
धर्महन्त्रे
dharmahantre
|
धर्महन्तृभ्याम्
dharmahantṛbhyām
|
धर्महन्तृभ्यः
dharmahantṛbhyaḥ
|
Ablativo |
धर्महन्तुः
dharmahantuḥ
|
धर्महन्तृभ्याम्
dharmahantṛbhyām
|
धर्महन्तृभ्यः
dharmahantṛbhyaḥ
|
Genitivo |
धर्महन्तुः
dharmahantuḥ
|
धर्महन्त्रोः
dharmahantroḥ
|
धर्महन्तॄणाम्
dharmahantṝṇām
|
Locativo |
धर्महन्तरि
dharmahantari
|
धर्महन्त्रोः
dharmahantroḥ
|
धर्महन्तृषु
dharmahantṛṣu
|