Singular | Dual | Plural | |
Nominativo |
धर्मानुकाङ्क्षि
dharmānukāṅkṣi |
धर्मानुकाङ्क्षिणी
dharmānukāṅkṣiṇī |
धर्मानुकाङ्क्षीणि
dharmānukāṅkṣīṇi |
Vocativo |
धर्मानुकाङ्क्षि
dharmānukāṅkṣi धर्मानुकाङ्क्षिन् dharmānukāṅkṣin |
धर्मानुकाङ्क्षिणी
dharmānukāṅkṣiṇī |
धर्मानुकाङ्क्षीणि
dharmānukāṅkṣīṇi |
Acusativo |
धर्मानुकाङ्क्षि
dharmānukāṅkṣi |
धर्मानुकाङ्क्षिणी
dharmānukāṅkṣiṇī |
धर्मानुकाङ्क्षीणि
dharmānukāṅkṣīṇi |
Instrumental |
धर्मानुकाङ्क्षिणा
dharmānukāṅkṣiṇā |
धर्मानुकाङ्क्षिभ्याम्
dharmānukāṅkṣibhyām |
धर्मानुकाङ्क्षिभिः
dharmānukāṅkṣibhiḥ |
Dativo |
धर्मानुकाङ्क्षिणे
dharmānukāṅkṣiṇe |
धर्मानुकाङ्क्षिभ्याम्
dharmānukāṅkṣibhyām |
धर्मानुकाङ्क्षिभ्यः
dharmānukāṅkṣibhyaḥ |
Ablativo |
धर्मानुकाङ्क्षिणः
dharmānukāṅkṣiṇaḥ |
धर्मानुकाङ्क्षिभ्याम्
dharmānukāṅkṣibhyām |
धर्मानुकाङ्क्षिभ्यः
dharmānukāṅkṣibhyaḥ |
Genitivo |
धर्मानुकाङ्क्षिणः
dharmānukāṅkṣiṇaḥ |
धर्मानुकाङ्क्षिणोः
dharmānukāṅkṣiṇoḥ |
धर्मानुकाङ्क्षिणम्
dharmānukāṅkṣiṇam |
Locativo |
धर्मानुकाङ्क्षिणि
dharmānukāṅkṣiṇi |
धर्मानुकाङ्क्षिणोः
dharmānukāṅkṣiṇoḥ |
धर्मानुकाङ्क्षिषु
dharmānukāṅkṣiṣu |