| Singular | Dual | Plural |
Nominativo |
धर्माभिजनवत्
dharmābhijanavat
|
धर्माभिजनवती
dharmābhijanavatī
|
धर्माभिजनवन्ति
dharmābhijanavanti
|
Vocativo |
धर्माभिजनवत्
dharmābhijanavat
|
धर्माभिजनवती
dharmābhijanavatī
|
धर्माभिजनवन्ति
dharmābhijanavanti
|
Acusativo |
धर्माभिजनवत्
dharmābhijanavat
|
धर्माभिजनवती
dharmābhijanavatī
|
धर्माभिजनवन्ति
dharmābhijanavanti
|
Instrumental |
धर्माभिजनवता
dharmābhijanavatā
|
धर्माभिजनवद्भ्याम्
dharmābhijanavadbhyām
|
धर्माभिजनवद्भिः
dharmābhijanavadbhiḥ
|
Dativo |
धर्माभिजनवते
dharmābhijanavate
|
धर्माभिजनवद्भ्याम्
dharmābhijanavadbhyām
|
धर्माभिजनवद्भ्यः
dharmābhijanavadbhyaḥ
|
Ablativo |
धर्माभिजनवतः
dharmābhijanavataḥ
|
धर्माभिजनवद्भ्याम्
dharmābhijanavadbhyām
|
धर्माभिजनवद्भ्यः
dharmābhijanavadbhyaḥ
|
Genitivo |
धर्माभिजनवतः
dharmābhijanavataḥ
|
धर्माभिजनवतोः
dharmābhijanavatoḥ
|
धर्माभिजनवताम्
dharmābhijanavatām
|
Locativo |
धर्माभिजनवति
dharmābhijanavati
|
धर्माभिजनवतोः
dharmābhijanavatoḥ
|
धर्माभिजनवत्सु
dharmābhijanavatsu
|