| Singular | Dual | Plural |
Nominativo |
नगनन्दिनी
naganandinī
|
नगनन्दिन्यौ
naganandinyau
|
नगनन्दिन्यः
naganandinyaḥ
|
Vocativo |
नगनन्दिनि
naganandini
|
नगनन्दिन्यौ
naganandinyau
|
नगनन्दिन्यः
naganandinyaḥ
|
Acusativo |
नगनन्दिनीम्
naganandinīm
|
नगनन्दिन्यौ
naganandinyau
|
नगनन्दिनीः
naganandinīḥ
|
Instrumental |
नगनन्दिन्या
naganandinyā
|
नगनन्दिनीभ्याम्
naganandinībhyām
|
नगनन्दिनीभिः
naganandinībhiḥ
|
Dativo |
नगनन्दिन्यै
naganandinyai
|
नगनन्दिनीभ्याम्
naganandinībhyām
|
नगनन्दिनीभ्यः
naganandinībhyaḥ
|
Ablativo |
नगनन्दिन्याः
naganandinyāḥ
|
नगनन्दिनीभ्याम्
naganandinībhyām
|
नगनन्दिनीभ्यः
naganandinībhyaḥ
|
Genitivo |
नगनन्दिन्याः
naganandinyāḥ
|
नगनन्दिन्योः
naganandinyoḥ
|
नगनन्दिनीनाम्
naganandinīnām
|
Locativo |
नगनन्दिन्याम्
naganandinyām
|
नगनन्दिन्योः
naganandinyoḥ
|
नगनन्दिनीषु
naganandinīṣu
|