Singular | Dual | Plural | |
Nominativo |
नगभूः
nagabhūḥ |
नगभ्वौ
nagabhvau |
नगभ्वः
nagabhvaḥ |
Vocativo |
नगभूः
nagabhūḥ |
नगभ्वौ
nagabhvau |
नगभ्वः
nagabhvaḥ |
Acusativo |
नगभ्वम्
nagabhvam |
नगभ्वौ
nagabhvau |
नगभ्वः
nagabhvaḥ |
Instrumental |
नगभ्वा
nagabhvā |
नगभूभ्याम्
nagabhūbhyām |
नगभूभिः
nagabhūbhiḥ |
Dativo |
नगभ्वे
nagabhve |
नगभूभ्याम्
nagabhūbhyām |
नगभूभ्यः
nagabhūbhyaḥ |
Ablativo |
नगभ्वः
nagabhvaḥ |
नगभूभ्याम्
nagabhūbhyām |
नगभूभ्यः
nagabhūbhyaḥ |
Genitivo |
नगभ्वः
nagabhvaḥ |
नगभ्वोः
nagabhvoḥ |
नगभ्वाम्
nagabhvām |
Locativo |
नगभ्वि
nagabhvi |
नगभ्वोः
nagabhvoḥ |
नगभूषु
nagabhūṣu |