| Singular | Dual | Plural |
Nominativo |
नगरगामी
nagaragāmī
|
नगरगामिणौ
nagaragāmiṇau
|
नगरगामिणः
nagaragāmiṇaḥ
|
Vocativo |
नगरगामिन्
nagaragāmin
|
नगरगामिणौ
nagaragāmiṇau
|
नगरगामिणः
nagaragāmiṇaḥ
|
Acusativo |
नगरगामिणम्
nagaragāmiṇam
|
नगरगामिणौ
nagaragāmiṇau
|
नगरगामिणः
nagaragāmiṇaḥ
|
Instrumental |
नगरगामिणा
nagaragāmiṇā
|
नगरगामिभ्याम्
nagaragāmibhyām
|
नगरगामिभिः
nagaragāmibhiḥ
|
Dativo |
नगरगामिणे
nagaragāmiṇe
|
नगरगामिभ्याम्
nagaragāmibhyām
|
नगरगामिभ्यः
nagaragāmibhyaḥ
|
Ablativo |
नगरगामिणः
nagaragāmiṇaḥ
|
नगरगामिभ्याम्
nagaragāmibhyām
|
नगरगामिभ्यः
nagaragāmibhyaḥ
|
Genitivo |
नगरगामिणः
nagaragāmiṇaḥ
|
नगरगामिणोः
nagaragāmiṇoḥ
|
नगरगामिणम्
nagaragāmiṇam
|
Locativo |
नगरगामिणि
nagaragāmiṇi
|
नगरगामिणोः
nagaragāmiṇoḥ
|
नगरगामिषु
nagaragāmiṣu
|