Singular | Dual | Plural | |
Nominativo |
नगानी
nagānī |
नगान्यौ
nagānyau |
नगान्यः
nagānyaḥ |
Vocativo |
नगानि
nagāni |
नगान्यौ
nagānyau |
नगान्यः
nagānyaḥ |
Acusativo |
नगानीम्
nagānīm |
नगान्यौ
nagānyau |
नगानीः
nagānīḥ |
Instrumental |
नगान्या
nagānyā |
नगानीभ्याम्
nagānībhyām |
नगानीभिः
nagānībhiḥ |
Dativo |
नगान्यै
nagānyai |
नगानीभ्याम्
nagānībhyām |
नगानीभ्यः
nagānībhyaḥ |
Ablativo |
नगान्याः
nagānyāḥ |
नगानीभ्याम्
nagānībhyām |
नगानीभ्यः
nagānībhyaḥ |
Genitivo |
नगान्याः
nagānyāḥ |
नगान्योः
nagānyoḥ |
नगानीनाम्
nagānīnām |
Locativo |
नगान्याम्
nagānyām |
नगान्योः
nagānyoḥ |
नगानीषु
nagānīṣu |