Singular | Dual | Plural | |
Nominativo |
नन्
nan |
नन्तौ
nantau |
नन्तः
nantaḥ |
Vocativo |
नन्
nan |
नन्तौ
nantau |
नन्तः
nantaḥ |
Acusativo |
नन्तम्
nantam |
नन्तौ
nantau |
नतः
nataḥ |
Instrumental |
नता
natā |
नद्भ्याम्
nadbhyām |
नद्भिः
nadbhiḥ |
Dativo |
नते
nate |
नद्भ्याम्
nadbhyām |
नद्भ्यः
nadbhyaḥ |
Ablativo |
नतः
nataḥ |
नद्भ्याम्
nadbhyām |
नद्भ्यः
nadbhyaḥ |
Genitivo |
नतः
nataḥ |
नतोः
natoḥ |
नताम्
natām |
Locativo |
नति
nati |
नतोः
natoḥ |
नत्सु
natsu |