Singular | Dual | Plural | |
Nominativo |
नती
natī |
नत्यौ
natyau |
नत्यः
natyaḥ |
Vocativo |
नति
nati |
नत्यौ
natyau |
नत्यः
natyaḥ |
Acusativo |
नतीम्
natīm |
नत्यौ
natyau |
नतीः
natīḥ |
Instrumental |
नत्या
natyā |
नतीभ्याम्
natībhyām |
नतीभिः
natībhiḥ |
Dativo |
नत्यै
natyai |
नतीभ्याम्
natībhyām |
नतीभ्यः
natībhyaḥ |
Ablativo |
नत्याः
natyāḥ |
नतीभ्याम्
natībhyām |
नतीभ्यः
natībhyaḥ |
Genitivo |
नत्याः
natyāḥ |
नत्योः
natyoḥ |
नतीनाम्
natīnām |
Locativo |
नत्याम्
natyām |
नत्योः
natyoḥ |
नतीषु
natīṣu |