Singular | Dual | Plural | |
Nominativo |
नतनाडी
natanāḍī |
नतनाड्यौ
natanāḍyau |
नतनाड्यः
natanāḍyaḥ |
Vocativo |
नतनाडि
natanāḍi |
नतनाड्यौ
natanāḍyau |
नतनाड्यः
natanāḍyaḥ |
Acusativo |
नतनाडीम्
natanāḍīm |
नतनाड्यौ
natanāḍyau |
नतनाडीः
natanāḍīḥ |
Instrumental |
नतनाड्या
natanāḍyā |
नतनाडीभ्याम्
natanāḍībhyām |
नतनाडीभिः
natanāḍībhiḥ |
Dativo |
नतनाड्यै
natanāḍyai |
नतनाडीभ्याम्
natanāḍībhyām |
नतनाडीभ्यः
natanāḍībhyaḥ |
Ablativo |
नतनाड्याः
natanāḍyāḥ |
नतनाडीभ्याम्
natanāḍībhyām |
नतनाडीभ्यः
natanāḍībhyaḥ |
Genitivo |
नतनाड्याः
natanāḍyāḥ |
नतनाड्योः
natanāḍyoḥ |
नतनाडीनाम्
natanāḍīnām |
Locativo |
नतनाड्याम्
natanāḍyām |
नतनाड्योः
natanāḍyoḥ |
नतनाडीषु
natanāḍīṣu |