Singular | Dual | Plural | |
Nominativo |
नतपर्वा
nataparvā |
नतपर्वाणौ
nataparvāṇau |
नतपर्वाणः
nataparvāṇaḥ |
Vocativo |
नतपर्वन्
nataparvan |
नतपर्वाणौ
nataparvāṇau |
नतपर्वाणः
nataparvāṇaḥ |
Acusativo |
नतपर्वाणम्
nataparvāṇam |
नतपर्वाणौ
nataparvāṇau |
नतपर्वाणः
nataparvāṇaḥ |
Instrumental |
नतपर्वणा
nataparvaṇā |
नतपर्वभ्याम्
nataparvabhyām |
नतपर्वभिः
nataparvabhiḥ |
Dativo |
नतपर्वणे
nataparvaṇe |
नतपर्वभ्याम्
nataparvabhyām |
नतपर्वभ्यः
nataparvabhyaḥ |
Ablativo |
नतपर्वणः
nataparvaṇaḥ |
नतपर्वभ्याम्
nataparvabhyām |
नतपर्वभ्यः
nataparvabhyaḥ |
Genitivo |
नतपर्वणः
nataparvaṇaḥ |
नतपर्वणोः
nataparvaṇoḥ |
नतपर्वणाम्
nataparvaṇām |
Locativo |
नतपर्वणि
nataparvaṇi नतपरनि nataparani |
नतपर्वणोः
nataparvaṇoḥ |
नतपर्वसु
nataparvasu |