| Singular | Dual | Plural |
Nominativo |
नमोवृक्तिवत्
namovṛktivat
|
नमोवृक्तिवती
namovṛktivatī
|
नमोवृक्तिवन्ति
namovṛktivanti
|
Vocativo |
नमोवृक्तिवत्
namovṛktivat
|
नमोवृक्तिवती
namovṛktivatī
|
नमोवृक्तिवन्ति
namovṛktivanti
|
Acusativo |
नमोवृक्तिवत्
namovṛktivat
|
नमोवृक्तिवती
namovṛktivatī
|
नमोवृक्तिवन्ति
namovṛktivanti
|
Instrumental |
नमोवृक्तिवता
namovṛktivatā
|
नमोवृक्तिवद्भ्याम्
namovṛktivadbhyām
|
नमोवृक्तिवद्भिः
namovṛktivadbhiḥ
|
Dativo |
नमोवृक्तिवते
namovṛktivate
|
नमोवृक्तिवद्भ्याम्
namovṛktivadbhyām
|
नमोवृक्तिवद्भ्यः
namovṛktivadbhyaḥ
|
Ablativo |
नमोवृक्तिवतः
namovṛktivataḥ
|
नमोवृक्तिवद्भ्याम्
namovṛktivadbhyām
|
नमोवृक्तिवद्भ्यः
namovṛktivadbhyaḥ
|
Genitivo |
नमोवृक्तिवतः
namovṛktivataḥ
|
नमोवृक्तिवतोः
namovṛktivatoḥ
|
नमोवृक्तिवताम्
namovṛktivatām
|
Locativo |
नमोवृक्तिवति
namovṛktivati
|
नमोवृक्तिवतोः
namovṛktivatoḥ
|
नमोवृक्तिवत्सु
namovṛktivatsu
|