Singular | Dual | Plural | |
Nominativo |
नमोवृत्
namovṛt |
नमोवृधी
namovṛdhī |
नमोवृन्धि
namovṛndhi |
Vocativo |
नमोवृत्
namovṛt |
नमोवृधी
namovṛdhī |
नमोवृन्धि
namovṛndhi |
Acusativo |
नमोवृत्
namovṛt |
नमोवृधी
namovṛdhī |
नमोवृन्धि
namovṛndhi |
Instrumental |
नमोवृधा
namovṛdhā |
नमोवृद्भ्याम्
namovṛdbhyām |
नमोवृद्भिः
namovṛdbhiḥ |
Dativo |
नमोवृधे
namovṛdhe |
नमोवृद्भ्याम्
namovṛdbhyām |
नमोवृद्भ्यः
namovṛdbhyaḥ |
Ablativo |
नमोवृधः
namovṛdhaḥ |
नमोवृद्भ्याम्
namovṛdbhyām |
नमोवृद्भ्यः
namovṛdbhyaḥ |
Genitivo |
नमोवृधः
namovṛdhaḥ |
नमोवृधोः
namovṛdhoḥ |
नमोवृधाम्
namovṛdhām |
Locativo |
नमोवृधि
namovṛdhi |
नमोवृधोः
namovṛdhoḥ |
नमोवृत्सु
namovṛtsu |