| Singular | Dual | Plural |
Nominativo |
नयपीठी
nayapīṭhī
|
नयपीठ्यौ
nayapīṭhyau
|
नयपीठ्यः
nayapīṭhyaḥ
|
Vocativo |
नयपीठि
nayapīṭhi
|
नयपीठ्यौ
nayapīṭhyau
|
नयपीठ्यः
nayapīṭhyaḥ
|
Acusativo |
नयपीठीम्
nayapīṭhīm
|
नयपीठ्यौ
nayapīṭhyau
|
नयपीठीः
nayapīṭhīḥ
|
Instrumental |
नयपीठ्या
nayapīṭhyā
|
नयपीठीभ्याम्
nayapīṭhībhyām
|
नयपीठीभिः
nayapīṭhībhiḥ
|
Dativo |
नयपीठ्यै
nayapīṭhyai
|
नयपीठीभ्याम्
nayapīṭhībhyām
|
नयपीठीभ्यः
nayapīṭhībhyaḥ
|
Ablativo |
नयपीठ्याः
nayapīṭhyāḥ
|
नयपीठीभ्याम्
nayapīṭhībhyām
|
नयपीठीभ्यः
nayapīṭhībhyaḥ
|
Genitivo |
नयपीठ्याः
nayapīṭhyāḥ
|
नयपीठ्योः
nayapīṭhyoḥ
|
नयपीठीनाम्
nayapīṭhīnām
|
Locativo |
नयपीठ्याम्
nayapīṭhyām
|
नयपीठ्योः
nayapīṭhyoḥ
|
नयपीठीषु
nayapīṭhīṣu
|