Singular | Dual | Plural | |
Nominativo |
नयवित्
nayavit |
नयविदी
nayavidī |
नयविन्दि
nayavindi |
Vocativo |
नयवित्
nayavit |
नयविदी
nayavidī |
नयविन्दि
nayavindi |
Acusativo |
नयवित्
nayavit |
नयविदी
nayavidī |
नयविन्दि
nayavindi |
Instrumental |
नयविदा
nayavidā |
नयविद्भ्याम्
nayavidbhyām |
नयविद्भिः
nayavidbhiḥ |
Dativo |
नयविदे
nayavide |
नयविद्भ्याम्
nayavidbhyām |
नयविद्भ्यः
nayavidbhyaḥ |
Ablativo |
नयविदः
nayavidaḥ |
नयविद्भ्याम्
nayavidbhyām |
नयविद्भ्यः
nayavidbhyaḥ |
Genitivo |
नयविदः
nayavidaḥ |
नयविदोः
nayavidoḥ |
नयविदाम्
nayavidām |
Locativo |
नयविदि
nayavidi |
नयविदोः
nayavidoḥ |
नयवित्सु
nayavitsu |