Singular | Dual | Plural | |
Nominativo |
नयान्
nayān |
नयन्तौ
nayantau |
नयन्तः
nayantaḥ |
Vocativo |
नयन्
nayan |
नयन्तौ
nayantau |
नयन्तः
nayantaḥ |
Acusativo |
नयन्तम्
nayantam |
नयन्तौ
nayantau |
नयतः
nayataḥ |
Instrumental |
नयता
nayatā |
नयद्भ्याम्
nayadbhyām |
नयद्भिः
nayadbhiḥ |
Dativo |
नयते
nayate |
नयद्भ्याम्
nayadbhyām |
नयद्भ्यः
nayadbhyaḥ |
Ablativo |
नयतः
nayataḥ |
नयद्भ्याम्
nayadbhyām |
नयद्भ्यः
nayadbhyaḥ |
Genitivo |
नयतः
nayataḥ |
नयतोः
nayatoḥ |
नयताम्
nayatām |
Locativo |
नयति
nayati |
नयतोः
nayatoḥ |
नयत्सु
nayatsu |