| Singular | Dual | Plural |
Nominativo |
नयनवती
nayanavatī
|
नयनवत्यौ
nayanavatyau
|
नयनवत्यः
nayanavatyaḥ
|
Vocativo |
नयनवति
nayanavati
|
नयनवत्यौ
nayanavatyau
|
नयनवत्यः
nayanavatyaḥ
|
Acusativo |
नयनवतीम्
nayanavatīm
|
नयनवत्यौ
nayanavatyau
|
नयनवतीः
nayanavatīḥ
|
Instrumental |
नयनवत्या
nayanavatyā
|
नयनवतीभ्याम्
nayanavatībhyām
|
नयनवतीभिः
nayanavatībhiḥ
|
Dativo |
नयनवत्यै
nayanavatyai
|
नयनवतीभ्याम्
nayanavatībhyām
|
नयनवतीभ्यः
nayanavatībhyaḥ
|
Ablativo |
नयनवत्याः
nayanavatyāḥ
|
नयनवतीभ्याम्
nayanavatībhyām
|
नयनवतीभ्यः
nayanavatībhyaḥ
|
Genitivo |
नयनवत्याः
nayanavatyāḥ
|
नयनवत्योः
nayanavatyoḥ
|
नयनवतीनाम्
nayanavatīnām
|
Locativo |
नयनवत्याम्
nayanavatyām
|
नयनवत्योः
nayanavatyoḥ
|
नयनवतीषु
nayanavatīṣu
|