| Singular | Dual | Plural |
Nominativo |
अगम्यागामी
agamyāgāmī
|
अगम्यागामिनौ
agamyāgāminau
|
अगम्यागामिनः
agamyāgāminaḥ
|
Vocativo |
अगम्यागामिन्
agamyāgāmin
|
अगम्यागामिनौ
agamyāgāminau
|
अगम्यागामिनः
agamyāgāminaḥ
|
Acusativo |
अगम्यागामिनम्
agamyāgāminam
|
अगम्यागामिनौ
agamyāgāminau
|
अगम्यागामिनः
agamyāgāminaḥ
|
Instrumental |
अगम्यागामिना
agamyāgāminā
|
अगम्यागामिभ्याम्
agamyāgāmibhyām
|
अगम्यागामिभिः
agamyāgāmibhiḥ
|
Dativo |
अगम्यागामिने
agamyāgāmine
|
अगम्यागामिभ्याम्
agamyāgāmibhyām
|
अगम्यागामिभ्यः
agamyāgāmibhyaḥ
|
Ablativo |
अगम्यागामिनः
agamyāgāminaḥ
|
अगम्यागामिभ्याम्
agamyāgāmibhyām
|
अगम्यागामिभ्यः
agamyāgāmibhyaḥ
|
Genitivo |
अगम्यागामिनः
agamyāgāminaḥ
|
अगम्यागामिनोः
agamyāgāminoḥ
|
अगम्यागामिनाम्
agamyāgāminām
|
Locativo |
अगम्यागामिनि
agamyāgāmini
|
अगम्यागामिनोः
agamyāgāminoḥ
|
अगम्यागामिषु
agamyāgāmiṣu
|