| Singular | Dual | Plural |
Nominativo |
नय्यग्रोधी
nayyagrodhī
|
नय्यग्रोध्यौ
nayyagrodhyau
|
नय्यग्रोध्यः
nayyagrodhyaḥ
|
Vocativo |
नय्यग्रोधि
nayyagrodhi
|
नय्यग्रोध्यौ
nayyagrodhyau
|
नय्यग्रोध्यः
nayyagrodhyaḥ
|
Acusativo |
नय्यग्रोधीम्
nayyagrodhīm
|
नय्यग्रोध्यौ
nayyagrodhyau
|
नय्यग्रोधीः
nayyagrodhīḥ
|
Instrumental |
नय्यग्रोध्या
nayyagrodhyā
|
नय्यग्रोधीभ्याम्
nayyagrodhībhyām
|
नय्यग्रोधीभिः
nayyagrodhībhiḥ
|
Dativo |
नय्यग्रोध्यै
nayyagrodhyai
|
नय्यग्रोधीभ्याम्
nayyagrodhībhyām
|
नय्यग्रोधीभ्यः
nayyagrodhībhyaḥ
|
Ablativo |
नय्यग्रोध्याः
nayyagrodhyāḥ
|
नय्यग्रोधीभ्याम्
nayyagrodhībhyām
|
नय्यग्रोधीभ्यः
nayyagrodhībhyaḥ
|
Genitivo |
नय्यग्रोध्याः
nayyagrodhyāḥ
|
नय्यग्रोध्योः
nayyagrodhyoḥ
|
नय्यग्रोधीनाम्
nayyagrodhīnām
|
Locativo |
नय्यग्रोध्याम्
nayyagrodhyām
|
नय्यग्रोध्योः
nayyagrodhyoḥ
|
नय्यग्रोधीषु
nayyagrodhīṣu
|