Singular | Dual | Plural | |
Nominativo |
नरी
narī |
नर्यौ
naryau |
नर्यः
naryaḥ |
Vocativo |
नरि
nari |
नर्यौ
naryau |
नर्यः
naryaḥ |
Acusativo |
नरीम्
narīm |
नर्यौ
naryau |
नरीः
narīḥ |
Instrumental |
नर्या
naryā |
नरीभ्याम्
narībhyām |
नरीभिः
narībhiḥ |
Dativo |
नर्यै
naryai |
नरीभ्याम्
narībhyām |
नरीभ्यः
narībhyaḥ |
Ablativo |
नर्याः
naryāḥ |
नरीभ्याम्
narībhyām |
नरीभ्यः
narībhyaḥ |
Genitivo |
नर्याः
naryāḥ |
नर्योः
naryoḥ |
नरीणाम्
narīṇām |
Locativo |
नर्याम्
naryām |
नर्योः
naryoḥ |
नरीषु
narīṣu |