Singular | Dual | Plural | |
Nominativo |
नरकजित्
narakajit |
नरकजितौ
narakajitau |
नरकजितः
narakajitaḥ |
Vocativo |
नरकजित्
narakajit |
नरकजितौ
narakajitau |
नरकजितः
narakajitaḥ |
Acusativo |
नरकजितम्
narakajitam |
नरकजितौ
narakajitau |
नरकजितः
narakajitaḥ |
Instrumental |
नरकजिता
narakajitā |
नरकजिद्भ्याम्
narakajidbhyām |
नरकजिद्भिः
narakajidbhiḥ |
Dativo |
नरकजिते
narakajite |
नरकजिद्भ्याम्
narakajidbhyām |
नरकजिद्भ्यः
narakajidbhyaḥ |
Ablativo |
नरकजितः
narakajitaḥ |
नरकजिद्भ्याम्
narakajidbhyām |
नरकजिद्भ्यः
narakajidbhyaḥ |
Genitivo |
नरकजितः
narakajitaḥ |
नरकजितोः
narakajitoḥ |
नरकजिताम्
narakajitām |
Locativo |
नरकजिति
narakajiti |
नरकजितोः
narakajitoḥ |
नरकजित्सु
narakajitsu |