Singular | Dual | Plural | |
Nominativo |
नर्तयितृ
nartayitṛ |
नर्तयितृणी
nartayitṛṇī |
नर्तयितॄणि
nartayitṝṇi |
Vocativo |
नर्तयितः
nartayitaḥ |
नर्तयितारौ
nartayitārau |
नर्तयितारः
nartayitāraḥ |
Acusativo |
नर्तयितारम्
nartayitāram |
नर्तयितारौ
nartayitārau |
नर्तयितॄन्
nartayitṝn |
Instrumental |
नर्तयितृणा
nartayitṛṇā नर्तयित्रा nartayitrā |
नर्तयितृभ्याम्
nartayitṛbhyām |
नर्तयितृभिः
nartayitṛbhiḥ |
Dativo |
नर्तयितृणे
nartayitṛṇe नर्तयित्रे nartayitre |
नर्तयितृभ्याम्
nartayitṛbhyām |
नर्तयितृभ्यः
nartayitṛbhyaḥ |
Ablativo |
नर्तयितृणः
nartayitṛṇaḥ नर्तयितुः nartayituḥ |
नर्तयितृभ्याम्
nartayitṛbhyām |
नर्तयितृभ्यः
nartayitṛbhyaḥ |
Genitivo |
नर्तयितृणः
nartayitṛṇaḥ नर्तयितुः nartayituḥ |
नर्तयितृणोः
nartayitṛṇoḥ नर्तयित्रोः nartayitroḥ |
नर्तयितॄणाम्
nartayitṝṇām |
Locativo |
नर्तयितृणि
nartayitṛṇi नर्तयितरि nartayitari |
नर्तयितृणोः
nartayitṛṇoḥ नर्तयित्रोः nartayitroḥ |
नर्तयितृषु
nartayitṛṣu |