| Singular | Dual | Plural |
Nominativo |
नवग्रहनामावली
navagrahanāmāvalī
|
नवग्रहनामावल्यौ
navagrahanāmāvalyau
|
नवग्रहनामावल्यः
navagrahanāmāvalyaḥ
|
Vocativo |
नवग्रहनामावलि
navagrahanāmāvali
|
नवग्रहनामावल्यौ
navagrahanāmāvalyau
|
नवग्रहनामावल्यः
navagrahanāmāvalyaḥ
|
Acusativo |
नवग्रहनामावलीम्
navagrahanāmāvalīm
|
नवग्रहनामावल्यौ
navagrahanāmāvalyau
|
नवग्रहनामावलीः
navagrahanāmāvalīḥ
|
Instrumental |
नवग्रहनामावल्या
navagrahanāmāvalyā
|
नवग्रहनामावलीभ्याम्
navagrahanāmāvalībhyām
|
नवग्रहनामावलीभिः
navagrahanāmāvalībhiḥ
|
Dativo |
नवग्रहनामावल्यै
navagrahanāmāvalyai
|
नवग्रहनामावलीभ्याम्
navagrahanāmāvalībhyām
|
नवग्रहनामावलीभ्यः
navagrahanāmāvalībhyaḥ
|
Ablativo |
नवग्रहनामावल्याः
navagrahanāmāvalyāḥ
|
नवग्रहनामावलीभ्याम्
navagrahanāmāvalībhyām
|
नवग्रहनामावलीभ्यः
navagrahanāmāvalībhyaḥ
|
Genitivo |
नवग्रहनामावल्याः
navagrahanāmāvalyāḥ
|
नवग्रहनामावल्योः
navagrahanāmāvalyoḥ
|
नवग्रहनामावलीनाम्
navagrahanāmāvalīnām
|
Locativo |
नवग्रहनामावल्याम्
navagrahanāmāvalyām
|
नवग्रहनामावल्योः
navagrahanāmāvalyoḥ
|
नवग्रहनामावलीषु
navagrahanāmāvalīṣu
|