| Singular | Dual | Plural |
Nominativo |
नवचत्वारिंशी
navacatvāriṁśī
|
नवचत्वारिंश्यौ
navacatvāriṁśyau
|
नवचत्वारिंश्यः
navacatvāriṁśyaḥ
|
Vocativo |
नवचत्वारिंशि
navacatvāriṁśi
|
नवचत्वारिंश्यौ
navacatvāriṁśyau
|
नवचत्वारिंश्यः
navacatvāriṁśyaḥ
|
Acusativo |
नवचत्वारिंशीम्
navacatvāriṁśīm
|
नवचत्वारिंश्यौ
navacatvāriṁśyau
|
नवचत्वारिंशीः
navacatvāriṁśīḥ
|
Instrumental |
नवचत्वारिंश्या
navacatvāriṁśyā
|
नवचत्वारिंशीभ्याम्
navacatvāriṁśībhyām
|
नवचत्वारिंशीभिः
navacatvāriṁśībhiḥ
|
Dativo |
नवचत्वारिंश्यै
navacatvāriṁśyai
|
नवचत्वारिंशीभ्याम्
navacatvāriṁśībhyām
|
नवचत्वारिंशीभ्यः
navacatvāriṁśībhyaḥ
|
Ablativo |
नवचत्वारिंश्याः
navacatvāriṁśyāḥ
|
नवचत्वारिंशीभ्याम्
navacatvāriṁśībhyām
|
नवचत्वारिंशीभ्यः
navacatvāriṁśībhyaḥ
|
Genitivo |
नवचत्वारिंश्याः
navacatvāriṁśyāḥ
|
नवचत्वारिंश्योः
navacatvāriṁśyoḥ
|
नवचत्वारिंशीनाम्
navacatvāriṁśīnām
|
Locativo |
नवचत्वारिंश्याम्
navacatvāriṁśyām
|
नवचत्वारिंश्योः
navacatvāriṁśyoḥ
|
नवचत्वारिंशीषु
navacatvāriṁśīṣu
|