| Singular | Dual | Plural |
Nominativo |
अगर्तमित्
agartamit
|
अगर्तमिती
agartamitī
|
अगर्तमिन्ति
agartaminti
|
Vocativo |
अगर्तमित्
agartamit
|
अगर्तमिती
agartamitī
|
अगर्तमिन्ति
agartaminti
|
Acusativo |
अगर्तमित्
agartamit
|
अगर्तमिती
agartamitī
|
अगर्तमिन्ति
agartaminti
|
Instrumental |
अगर्तमिता
agartamitā
|
अगर्तमिद्भ्याम्
agartamidbhyām
|
अगर्तमिद्भिः
agartamidbhiḥ
|
Dativo |
अगर्तमिते
agartamite
|
अगर्तमिद्भ्याम्
agartamidbhyām
|
अगर्तमिद्भ्यः
agartamidbhyaḥ
|
Ablativo |
अगर्तमितः
agartamitaḥ
|
अगर्तमिद्भ्याम्
agartamidbhyām
|
अगर्तमिद्भ्यः
agartamidbhyaḥ
|
Genitivo |
अगर्तमितः
agartamitaḥ
|
अगर्तमितोः
agartamitoḥ
|
अगर्तमिताम्
agartamitām
|
Locativo |
अगर्तमिति
agartamiti
|
अगर्तमितोः
agartamitoḥ
|
अगर्तमित्सु
agartamitsu
|