| Singular | Dual | Plural |
Nominativo |
नवशततमी
navaśatatamī
|
नवशततम्यौ
navaśatatamyau
|
नवशततम्यः
navaśatatamyaḥ
|
Vocativo |
नवशततमि
navaśatatami
|
नवशततम्यौ
navaśatatamyau
|
नवशततम्यः
navaśatatamyaḥ
|
Acusativo |
नवशततमीम्
navaśatatamīm
|
नवशततम्यौ
navaśatatamyau
|
नवशततमीः
navaśatatamīḥ
|
Instrumental |
नवशततम्या
navaśatatamyā
|
नवशततमीभ्याम्
navaśatatamībhyām
|
नवशततमीभिः
navaśatatamībhiḥ
|
Dativo |
नवशततम्यै
navaśatatamyai
|
नवशततमीभ्याम्
navaśatatamībhyām
|
नवशततमीभ्यः
navaśatatamībhyaḥ
|
Ablativo |
नवशततम्याः
navaśatatamyāḥ
|
नवशततमीभ्याम्
navaśatatamībhyām
|
नवशततमीभ्यः
navaśatatamībhyaḥ
|
Genitivo |
नवशततम्याः
navaśatatamyāḥ
|
नवशततम्योः
navaśatatamyoḥ
|
नवशततमीनाम्
navaśatatamīnām
|
Locativo |
नवशततम्याम्
navaśatatamyām
|
नवशततम्योः
navaśatatamyoḥ
|
नवशततमीषु
navaśatatamīṣu
|