| Singular | Dual | Plural |
Nominativo |
नवसाहस्री
navasāhasrī
|
नवसाहस्र्यौ
navasāhasryau
|
नवसाहस्र्यः
navasāhasryaḥ
|
Vocativo |
नवसाहस्रि
navasāhasri
|
नवसाहस्र्यौ
navasāhasryau
|
नवसाहस्र्यः
navasāhasryaḥ
|
Acusativo |
नवसाहस्रीम्
navasāhasrīm
|
नवसाहस्र्यौ
navasāhasryau
|
नवसाहस्रीः
navasāhasrīḥ
|
Instrumental |
नवसाहस्र्या
navasāhasryā
|
नवसाहस्रीभ्याम्
navasāhasrībhyām
|
नवसाहस्रीभिः
navasāhasrībhiḥ
|
Dativo |
नवसाहस्र्यै
navasāhasryai
|
नवसाहस्रीभ्याम्
navasāhasrībhyām
|
नवसाहस्रीभ्यः
navasāhasrībhyaḥ
|
Ablativo |
नवसाहस्र्याः
navasāhasryāḥ
|
नवसाहस्रीभ्याम्
navasāhasrībhyām
|
नवसाहस्रीभ्यः
navasāhasrībhyaḥ
|
Genitivo |
नवसाहस्र्याः
navasāhasryāḥ
|
नवसाहस्र्योः
navasāhasryoḥ
|
नवसाहस्रीणाम्
navasāhasrīṇām
|
Locativo |
नवसाहस्र्याम्
navasāhasryām
|
नवसाहस्र्योः
navasāhasryoḥ
|
नवसाहस्रीषु
navasāhasrīṣu
|